G 28-5 (Sarvadhātuśodhanamāraṇavidhi)
Manuscript culture infobox
Filmed in: G 28/5
Title: [Sarvadhātuśodhanamāraṇavidhi]
Dimensions: 25.6 x 10.2 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.:
Remarks:
Reel No. G 28-5
Title [Sarvadhātūnāṃ Śodhanamāraṇavidhiḥ]
Subject Āyurveda
Language Sanskrit
Manuscript Details
Script Devanāgarī
Material paper
State complete
Size 25.6 x 10.2 cm
Binding Hole
Folios 18
Lines per Folio 9
Foliation small figures in the outermost upper left corner with the syllable śrī
Place of Deposite Bhaktapur
Manuscript Features
The marginal title bhā° is found in the upper left corner of the verso of every folio, the word śrīḥ in the lower right corners. At places, the scribe has made additions in the margins.
Excerpts
Beginning
śrīgaṇeśāya namaḥ |
atha sarvadhātūnāṃ śodhanamāraṇavidhiḥ | tatra māraṇāya yogyaṃ suvarṇam āha |
dāhe raktaṃ sitaṃ chede nikaṣe kuṃkumaprabham |
tāraśulbo 'śitaṃ snigdhaṃ komalaṃ guru hema sat |
dāhe cchede 'sitaṃ śvetaṃ kaṣe sphuṭalaghu tyajet ||
atha śodhanam ||
pattalīkṛtapatrāṇi hemno vahnau pratāpayet |
niṣiṃcet taptataptāni taile takre ca kāṃjike |
gomūtre ca kulatthānāṃ kaṣāye tu tridhā tridhā |
evaṃ hemnaḥ pareṣāṃ ca dhātūnāṃ śodhanaṃ bhavet ||
atha svarṇamāraṇam ||
svarṇasya dviguṇaṃ sūtam amlena saha mardayet |
tad golakam samaṃ gandhaṃ taṃ nidadhyād arottaram |
svarṇasya tanūkṛtapatrasya | gandhaṃ gandhakacūrṇam |
golakaṃ ca tato rudhvā śarāvadṛḍhasaṃpuṭe |
triṃśad vanopalair dadyāt puṭāny evaṃ caturdhā | <ref>unmetrical</ref>
nirutthaṃ jāyate bhasmagaṃdho deyaḥ punaḥ punaḥ |
rudhvāḥ savastrakuṭitamṛttika | yāvanopala | goiṭā iti loke | nirutthaṃ yat punar na jīvati || athānyaprakāraḥ ||
<references/>
End
atha viṣasvaguṇāḥ
viṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vyakāṣi(!?) ca
āgneyam vātakaphahṛdyogavāhī<ref name="ftn1">ac: °vāhi (?)</ref> mahāvaham ,
vyavāyi sakalakāyaguṇavyāpanapūrvakapākagamanaśīlam , vikāṣi ojaḥ śoṣaṇapūrvakasandhibandhasithilīkaraṇaśīlam , āgneyaṃ adhikāgnyaṃśam , yogavāhi saṃgīguṇagrāhakam , madāvahaṃ tamoguṇaprādhānyena buddhividhvaṃsakam ,
tad eva yuktiyuktaṃ tu prāṇadāyirasāyanam
yogavāhiparaṃ vāta śleṣmajit sannipātahṛt ,
athopa(ci)ṣāgāṃ (?) nirūpaṇam arkakṣīraṃ snuhikṣīraṃ lāṃgalī karavīrakaṃ , guñjāhiphenau dhatturas sapto yaṃ viṣajātayaḥ eteṣāṃ śodhanaṃ cintyam , guṇās tatra tatra draṣṭavyāḥ , atha dravyāṇāṃ guravantāvadhiḥ (?)
guṇahīnaṃ bhaved varṣād ūrddhvaṃ tadupamauṣadham ,
māsadvayāt tathā cūrṇaṃl labhate hīnavīryakam || ○ || (fol. 18r3-18v2)
<references/>
Microfilm Details
Reel No. G 28/5
Date of Filming 18-11-1976
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 15-01-2008